Damodar Ashtakam with Lyrics and Meaning - ISKCON Temple Songs | Sri Damodarashtakam

Hare Krsna TV
Hare Krsna TV
4.3 میلیون بار بازدید - 7 سال پیش - #DamodarAshtakam
#DamodarAshtakam #ISKCONTempleSongs #LordDamodar

"In the month of Kartika one should worship Lord Damodara and daily recite the prayer known
as Sri Damodarashtakam, which has been spoken by the sage Satyavrata and which attracts Lord Damodara."
(Sri Hari-bhakti-vilasa 2.16.198)

Damodar Ashtakam  LYRICS:
(1)
namāmīśvaraṁ sac-cid-ānanda-rūpaṁ
lasat-kuṇḍalaṁ gokule bhrājamanam
yaśodā-bhiyolūkhalād dhāvamānaṁ
parāmṛṣṭam atyantato drutya gopyā

(2)
rudantaṁ muhur netra-yugmaṁ mṛjantam
karāmbhoja-yugmena sātaṅka-netram
muhuḥ śvāsa-kampa-trirekhāṅka-kaṇṭha-
sthita-graivaṁ dāmodaraṁ bhakti-baddham

(3)
itīdṛk sva-līlābhir ānanda-kuṇḍe
sva-ghoṣaṁ nimajjantam ākhyāpayantam
tadīyeṣita-jñeṣu bhaktair jitatvaṁ
punaḥ prematas taṁ śatāvṛtti vande

(4)
varaṁ deva mokṣaṁ na mokṣāvadhiṁ vā
na canyaṁ vṛṇe ‘haṁ vareṣād apīha
idaṁ te vapur nātha gopāla-bālaṁ
sadā me manasy āvirāstāṁ kim anyaiḥ

(5)
idaṁ te mukhāmbhojam atyanta-nīlair
vṛtaṁ kuntalaiḥ snigdha-raktaiś ca gopyā
muhuś cumbitaṁ bimba-raktādharaṁ me
manasy āvirāstām alaṁ lakṣa-lābhaiḥ

(6)
namo deva dāmodarānanta viṣṇo
prasīda prabho duḥkha-jālābdhi-magnam
kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaṁ batānu
gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ

(7)
kuverātmajau baddha-mūrtyaiva yadvat
tvayā mocitau bhakti-bhājau kṛtau ca
tathā prema-bhaktiṁ svakāṁ me prayaccha
na mokṣe graho me ‘sti dāmodareha

(8)
namas te ‘stu dāmne sphurad-dīpti-dhāmne
tvadīyodarāyātha viśvasya dhāmne
namo rādhikāyai tvadīya-priyāyai
namo ‘nanta-līlāya devāya tubhyam


Click here to watch latest Damodar Ashtakam
Online Deepdan


LIKE | COMMENT | SHARE | SUBSCRIBE
------------------------------------------------------------------------------

**  Website : http://www.iskcondesiretree.com/

**  Facebook : Facebook: IDesireTree

**  Twitter : Twitter: idtsevaks

**  Soundcloud : SoundCloud: iskcondesiretree

**  Donate : http://donate.iskcondesiretree.com/

__
ISKCON Desire Tree started in year 2002 ,With purpose of spreading Krishna Consciousness movement Worldwide which is now grown as online community devoted to give a m and friendly environment for all people interested in spirituality, compassion, meditation and wisdom.

On Janmashtami 2016, ISKCON Desire Tree launched a dedicated 24x7 television channel "Hare Krsna TV".
You can watch "HARE KRSNA TV" on your computer screen at http://harekrsnalive.com/
7 سال پیش در تاریخ 1396/07/04 منتشر شده است.
4,347,146 بـار بازدید شده
... بیشتر