गोपी गीत श्री कृष्ण भक्ति देने वाला सर्वोत्तम गीत | GOPI GEET| Purushottam Das

Hare Krsna TV
Hare Krsna TV
812.7 هزار بار بازدید - 3 سال پیش - जरूर सुनना गोपी गीत श्री
जरूर सुनना गोपी गीत श्री कृष्ण भक्ति देने वाला सर्वोत्तम भजन . HG Purushottam Das sings the Gopi Geet in his enchanting voice that drives the mood of devotion. Join and sing along to this melody.

Gopi Geet Lyrics in English

(1)
(1)
gopya ūcuḥ
jayati te 'dhikaṁ janmanā vrajaḥ
śrayata indirā śaśvad atra hi
dayita dṛśyatāṁ dikṣu tāvakās
tvayi dhṛtāsavas tvāṁ vicinvate

(2)
śarad-udāśaye sādhu-jāta-sat-
sarasijodara-śrī-muṣā dṛśā
surata-nātha te 'śulka-dāsikā
vara-da nighnato neha kiṁ vadhaḥ

(3)
viṣa-jalāpyayād vyāla-rākṣasād
varṣa-mārutād vaidyutānalāt
vṛṣa-mayātmajād viśvato bhayād
ṛṣabha te vayaṁ rakṣitā muhuḥ

(4)
na khalu gopīkā-nandano bhavān
akhila-dehinām antarātma-dṛk
vikhanasārthito viśva-guptaye
sakha udeyivān sātvatāṁ kule

(5)
viracitābhayaṁ vṛṣṇi-dhūrya te
caraṇam īyuṣāṁ saṁsṛter bhayāt
kara-saroruhaṁ kānta kāma-daṁ
śirasi dhehi naḥ śrī-kara-graham

(6)
vraja-janārti-han vīra yoṣitāṁ
nija-jana-smaya-dhvaṁsana-smita
bhaja sakhe bhavat-kińkarīḥ sma no
jalaruhānanaṁ cāru darśaya

(7)
praṇata-dehināṁ pāpa-karṣaṇaṁ
tṛṇa-carānugaṁ śrī-niketanam
phaṇi-phaṇārpitaṁ te padāmbujaṁ
kṛṇu kuceṣu naḥ kṛndhi hṛc-chayam

(8)
madhurayā girā valgu-vākyayā
budha-manojshayā puṣkarekṣaṇa
vidhi-karīr imā vīra muhyatīr
adhara-sīdhunāpyāyayasva naḥ

(9)
tava kathāmṛtaṁ tapta-jīvanaṁ
kavibhir īḍitaṁ kalmaṣāpaham
śravaṇa-mańgalaṁ śrīmad ātataṁ
bhuvi gṛṇanti ye bhūri-dā janāḥ

(10)
prahasitaṁ priya-prema-vīkṣaṇaṁ
viharaṇaṁ ca te dhyāna-mańgalam
rahasi saṁvido yā hṛdi spṛśaḥ
kuhaka no manaḥ kṣobhayanti hi

(11)
calasi yad vrajāc cārayan paśūn
nalina-sundaraṁ nātha te padam
śila-tṛṇāńkuraiḥ sīdatīti naḥ
kalilatāṁ manaḥ kānta gacchati

(12)
dina-parikṣaye nīla-kuntalair
vanaruhānanaṁ bibhrad āvṛtam
ghana-rajasvalaṁ darśayan muhur
manasi naḥ smaraṁ vīra yacchasi

(13)
praṇata-kāma-daṁ padmajārcitaṁ
dharaṇi-maṇḍanaṁ dhyeyam āpadi
caraṇa-pańkajaṁ śantamaṁ ca te
ramaṇa naḥ staneṣv arpayādhi-han

(14)
surata-vardhanaṁ śoka-nāśanaṁ
svarita-veṇunā suṣṭhu cumbitam
itara-rāga-vismāraṇaṁ nṛṇāṁ
vitara vīra nas te 'dharāmṛtam

(15)
aṭati yad bhavān ahni kānanaṁ
truṭi yugāyate tvām apaśyatām
kuṭila-kuntalaṁ śrī-mukhaṁ ca te
jaḍa udīkṣatāṁ pakṣma-kṛd dṛśām

(16)
pati-sutānvaya-bhrātṛ-bāndhavān
ativilańghya te 'nty acyutāgatāḥ
gati-vidas tavodgīta-mohitāḥ
kitava yoṣitaḥ kas tyajen niśi

(17)
rahasi saṁvidaṁ hṛc-chayodayaṁ
prahasitānanaṁ prema-vīkṣaṇam
bṛhad-uraḥ śriyo vīkṣya dhāma te
muhur ati-spṛhā muhyate manaḥ

(18)
vraja-vanaukasāṁ vyaktir ańga te
vṛjina-hantry alaṁ viśva-mańgalam
tyaja manāk ca nas tvat-spṛhātmanāṁ
sva-jana-hṛd-rujāṁ yan niṣūdanam

(19)
yat te sujāta-caraṇāmburuhaṁ staneṣu
bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu
tenāṭavīm aṭasi tad vyathate na kiṁ svit
kūrpādibhir bhramati dhīr bhavad-āyuṣāṁ naḥ

Credits

Singer - Purushottam Das
Music - Kashyap Sompura
Flute - Govind Khandelwal
Mix and Mastered - Darpan Agarwal
Recording Studio - Pancham


Click below to listen most soothing Krishna Bhajans to relax your mind and soul.
Soul Soothing Bhajans

#HarekrsnaTV #Gopi #Geet #Krishna #Bhajans #Krishna #Songs

Like👍 | Comment👇 | Share👫 | Subscribe👈
______________________________________________
Watch 24x7 free to air satellite television channel "Hare Krsna TV" on your Television / Mobile / Tablet / Laptop /PC: https://www.harekrsnatv.com
Get free spiritual counseling: 080 6911 33 44
Get Gita : +91 7506 977 977
Join kids Programs : +91 7045 377 377
Receive updates of Hare Krsna TV : http://bit.ly/hktvupdates
WhatsApps: https://wa.me/917666839839

Hare Krsna TV established in 2016
Email: [email protected]
Disclaimer: https://www.harekrsnatv.com/disclaimer

________________________________________________
Donate: http://donate.iskcondesiretree.com
Join Whatsapp & Telegram groups: https://join.iskcondesiretree.com
Facebook : Facebook: ISKCONDesireTree
Twitter : Twitter: HareKrsnaTV

ISKCON Desire Tree established in 2002
ISKCON Website : http://www.iskcondesiretree.com
3 سال پیش در تاریخ 1400/08/04 منتشر شده است.
812,705 بـار بازدید شده
... بیشتر