Narasimha Kavacha Stotra Mantra- Most Powerful Prayers For Protection With Lyrics | नृसिंहा कवच

Hare Krishna Mandir
Hare Krishna Mandir
1.3 میلیون بار بازدید - 4 سال پیش - This Narasimha Kavacha Stotra is
This Narasimha Kavacha Stotra is recited by Sri Prahlada Maharaja. It is most pious, vanquishes all kinds of impediments, and provides one all protection.
Learn Prayers & Shloka Reciting: Prayers Shloka Chanting
Learn Kartal Playing:Easy Kartaal Learning: Full Course
Learn Mridanga Playing:Easy Mridanga Learning: Full Course
#NarasimhaKavacham #prayer #youtube

🔔To Support us: https://www.harekrishnamandir.org/donate

⚜️ Sri Narasimha Kavacha Strotra Mantra ⚜️

narasimha-kavacaṁ vakṣye prahlādenoditaṁ purā
sarva-rakṣā-karaṁ puṇyaṁ sarvopadrava-nāśanam

sarva-sampat-karaṁ caiva svarga-mokṣa-pradāyakam
dhyātvā nṛsiṁhaṁ deveśaṁ hema-siṁhāsana-sthitam

vivṛtāsyaṁ tri-nayanaṁ śarad-indu-sama-prabham
lakṣmyāliṅgita-vāmāṅgam vibhūtibhir upāśritam

catur-bhujaṁ komalāṅgaṁ svarṇa-kuṇḍala-śobhitam
śriyāsu-śobhitoraskaṁ ratna-keyūra-mudritam

tapta-kāncana-sankāśaṁ pīta-nirmala-vāsasam
indrādi-sura-mauliṣṭha sphuran māṇikya-dīptibhiḥ

virājita-pada-dvandvaṁ śaṅkha-cakrādi-hetibhiḥ
garutmatā chavinayāt stūyamānam mudānvitam

sva-hṛt-kamala-saṁvāsaṁ kṛtvā tu kavacaṁ pathet
nṛsiṁho me śirah pātu loka-raksātma-sambhavah

sarvago ’pi stambha-vāsaḥ phālaṁ me rakṣatu dhvanim
nṛsiṁho me dṛśau pātu soma-sūryāgni-locanaḥ

smṛtiṁ me pātu nṛhariḥ muni-varya-stuti-priyaḥ
nāsāṁ me siṁha-nāśas tu mukhaṁ lakṣmī-mukha-priyaḥ

sarva-vidyādhipaḥ pātu nṛsiṁho rasanām mama
vaktraṁ pātv indu-vadanaḥ sadā prahlāda-vanditaḥ

nṛsiṁhah pātu me kaṇṭhaṁ skandhau bhū-bharaṇānta-kṛt
divyāstra-śobhita-bhujo nṛsiṁhaḥ pātu me bhujau

karau me deva-varado nṛsiṁhaḥ pātu sarvataḥ
hṛdayaṁ yogi-sādhyaś ca nivāsaṁ pātu me hariḥ

madhyaṁ pātu hiraṇyāksa-vakṣaḥ-kukṣi-vidāraṇaḥ
nābhiṁ me pātu nṛhariḥ sva-nābhi-brahma-saṁstutaḥ

brahmāṇḍa-koṭayaḥ kaṭyāṁ yasyāsau pātu me kaṭim
guhyaṁ me pātu guhyānāṁ mantrāṇām guhya-rūpa-dhṛk

ūrū manobhavaḥ pātu jānunī nara-rūpa-dhṛk
jaṅghe pātu dharā-bhāra-hartā yo ’sau nṛ-keśarī

sura-rājya-pradaḥ pātu pādau me nṛharīśvaraḥ
sahasra-śīrṣā-puruṣaḥ pātu me sarvaśas tanum

mahograḥ pūrvataḥ pātu mahā-vīrāgrajo ’gnitaḥ
mahā-viṣṇuḥ dakṣiṇe tu mahā-jvālas tu nairṛtau

paścime pātu sarveśo diśi me sarvatomukhaḥ
nṛsiṁhaḥ pātu vāyavyāṁ saumyāṁ bheeṣaṇa-vigrahaḥ

īśānyāṁ pātu bhadro me sarva-maṅgala-dāyakaḥ
saṁsāra-bhayadaḥ pātu mṛtyor mṛtyur nṛ-keśarī

idaṁ nṛsiṁha-kavacaṁ prahlāda-mukha-maṅḍitam
bhaktimān yaḥ paṭhennityam sarva-pāpaiḥ pramucyate

putravān dhanavān loke dīrghāyur upajāyate
yaṁ yaṁ kāmayate kāmaṁ taṁ taṁ prāpnoty asaṁśayam

sarvatra jayam āpnoti sarvatra vijayī bhavet
bhūmy antarīkṣa-divyānāṁ grahānāṁ vinivāraṇam

vṛścikoraga-sambhūta-viṣāpaharaṇaṁ param
brahma-rākṣasa-yakṣāṇāṁ dūrotsāraṇa-kāraṇam

bhūrje vā tālapatre vā kavacaṁ likhitaṁ śubham
kara-mūle dhṛtaṁ yena sidhyeyuḥ karma-siddhayaḥ

devāsura-manuṣyeṣu svaṁ svaṁ eva jayaṁ labhet
eka-sandhyaṁ tri-sandhyaṁ vā yaḥ paṭhen niyato naraḥ

sarva-maṅgala-māṅgalyaṁ bhuktiṁ muktiṁ ca vindati
dvā-triṁśati-sahasrāṇi paṭhechhuddhātmabhir nribhih

kavacasyāsya mantrasya mantra-siddhiḥ prajāyate
anena mantra-rājena kṛtvā bhasmābhi maṅtraṇam

tilakaṁ bibhriyād yas tu tasya gṛaha-bhayaṁ haret
tri-vāraṁ japamānas tu dattaṁ vāryābhimantrya ca

prāśaye dyam naram mantraṁ nṛsiṁha-dhyānamācaret
tasya rogāḥ praṇaśyanti ye ca syuḥ kukṣi-sambhavāḥ
manasā cintitam yattu sa tacchāpnotya samśayaṁ

garjantaṁ garjayantam nija-bhuja-patalaṁ sphoṭayantaṁ hatantaṁ
dipyantaṁ tāpayantaṁ divi bhuvi ditijaṁ kṣepayantam kṣipantam
krandantaṁ roṣayantaṁ diśi diśi satataṁ saṁharantaṁ bharantaṁ
vīkṣantaṁ ghūrṇayantaṁ kara-nikara-śataiḥ divya-siṁhaṁ namāmi

iti śrī-brahmāṇḍa-purāṇe prahlādoktaṁ
śrī-nṛsiṁha-kavacaṁ sampūrṇam.

Hare Krishna Mandir is the divine abode of Sri Sri Radha Madhav and thus it is also known as Sri Radha Madhav Mandir. Inspired by the teachings of His Divine Grace AC Bhaktivedanta Swami Prabhupada, this temple was built in 2015.

🔔For more information visit: https://linktr.ee/hkmandir
-----------------------------------------------------------------------
Our Socials
🔔Follow us on Instagram:
Instagram: harekrishnamandir_official
🔔Like us on Facebook:
Facebook: HareKrishnaMandirAhmedabad
🔔Subscribe our Telegram channel:
https://t.me/hkmahmedabad
🔔Subscribe our WhatsApp broadcast:
https://wa.link/pdf05x
----------------------------------------------------------------
#iskcon  #harekrishnamandir #harekrishna #radhakrishna
4 سال پیش در تاریخ 1399/05/25 منتشر شده است.
1,303,694 بـار بازدید شده
... بیشتر