Nava Durga Stotram | नवदुर्गा मंत्र | 9 forms of Devi | Navratri @Jothishi

Jothishi
Jothishi
934 بار بازدید - 2 سال پیش - Greetings from
Greetings from https://www.jothishi.com.  

Kindly subscribe to jothishi

This video has descriptions of Navadurgas - The nine forms and manifestations of Devi Shakti and worshipped during Navaratri.

The nine forms are: : #Shailaputri, #Brahmacharini, #Chandraghanta, #Kushmanda, #Skandamata, #Katyayani, #Kaalratri, #mahagauri  and #Siddhidhatri.

NAVA DURGA STOTRAM

gaṇēśaḥ
haridrābhañchaturvādu hāridravasanaṃvibhum ।
pāśāṅkuśadharaṃ daivammōdakandantamēva cha ॥

dēvī śailaputrī
vandē vāñChitalābhāya chandrārdhakṛtaśēkharāṃ।
vṛṣārūḍhāṃ śūladharāṃ śailaputrī yaśasvinīm ॥

dēvī brahmachāriṇī
dadhānā karapadmābhyāmakṣamālā kamaṇḍalū ।
dēvī prasīdatu mayi brahmachāriṇyanuttamā ॥

dēvī chandraghaṇṭēti
piṇḍajapravarārūḍhā chandakōpāstrakairyutā ।
prasādaṃ tanutē mahyaṃ chandraghaṇṭēti viśrutā ॥

dēvī kūṣmāṇḍā
surāsampūrṇakalaśaṃ rudhirāplutamēva cha ।
dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu mē ॥

dēvīskandamātā
siṃhāsanagatā nityaṃ padmāśritakaradvayā ।
śubhadāstu sadā dēvī skandamātā yaśasvinī ॥

dēvīkātyāyaṇī
chandrahāsōjjvalakarā śārdūlavaravāhanā ।
kātyāyanī śubhaṃ dadyādēvī dānavaghātinī ॥

dēvīkālarātri
ēkavēṇī japākarṇapūra nagnā kharāsthitā ।
lambōṣṭhī karṇikākarṇī tailābhyaktaśarīriṇī ॥ vāmapādōllasallōhalatākaṇṭakabhūṣaṇā ।
vardhanamūrdhvajā kṛṣṇā kālarātrirbhayaṅkarī ॥

dēvīmahāgaurī
śvētē vṛṣē samārūḍhā śvētāmbaradharā śuchiḥ ।
mahāgaurī śubhaṃ dadyānmahādēvapramōdadā ॥

dēvīsiddhidātri
siddhagandharvayakṣādyairasurairamarairapi ।
sēvyamānā sadā bhūyāt siddhidā siddhidāyinī ॥


#navadurga #mahishasuramardini #Navratri   #Jothishi #ayigirinandini #mahishasuramardhini
2 سال پیش در تاریخ 1401/07/03 منتشر شده است.
934 بـار بازدید شده
... بیشتر