श्री सूक्त (ऋग्वेद) | Sri Suktam | A Vedic Hymn Addressed to Goddess Lakshmi | Sri Sukt with Lyrics

Sonic Octaves Shraddha
Sonic Octaves Shraddha
2.5 میلیون بار بازدید - 9 سال پیش - This video contains Vedic chanting
This video contains Vedic chanting of Sri Suktam (श्रीसूक्त) along with the lyrics. Sri Sukta also known as Sri Suktam is a very popular vedic hymn recited to invoke goddess Laxmi which is considered has symbol of wealth and prosperity. Sri Suktam is recited quite oftenly in many Hindu homes regularly.

Artistes : Shri. Prasad Joglekar Guruji

#SriSuktam #Laxmi #SriSukt

For more videos Subscribe/सुब्स्क्रिब to our channel
http://bit.ly/2lpxNTN

Popular Videos of Goddess Durga

► Durga Saptasati Path : http://bit.ly/2l2Wft6
► Devi Stuti - Devi Stuti (देवी स्तुती) Sri Sukt | D...
► Durga Bhajan - Durga Bhajan by Anand Bhate | Marathi...
► Devi Sukt - Powerful Devi Suktam in Sanskrit | दे...
► Devi Atharvashirsha - Devi Atharvashirsha Full | देवी अथर्व...
► Mahisasura Mardini Stotram : http://bit.ly/2m6NoaB
► Vedic Suktas : http://bit.ly/2lhywb1

Lyrics:

ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १॥
तां म आवह जातवेदोलक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वयेश्रीर्मादेवीर्जुषताम् ॥ ३॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मेस्थितां पद्मवर्णां तामिहोपह्वयेश्रियम् ॥ ४॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥ ५॥
आदित्यवर्णे तपसोऽधिजातोवनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६॥
उपैतुमां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातुमे॥ ७॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मेगृहात् ॥ ८॥
गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीꣳ सर्वभूतानां तामिहोपह्वयेश्रियम् ॥ ९॥
मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥
कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मेकुलेमातरं पद्ममालिनीम् ॥ ११॥
आपः सृजन्तुस्निग्धानि चिक्लीत वस मेगृहे।
नि च देवीं मातरं श्रियं वासय मेकुले॥ १२॥
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १४॥
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह || 15
तां म आवह जातवेदोलक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वान्विन्देयं पुरुषानहम् ॥ १५॥
यः शुचिः प्रयतोभूत्वा जुहुयादाज्य मन्वहम् ।
श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६॥
फलश्रुति
पद्माननेपद्म ऊरू पद्माक्षी पद्मसम्भवे।
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥
अश्वदायी गोदायी धनदायी महाधने।
धनं मेजुषतां देवि सर्वकामांश्च देहि मे॥
पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवेरथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतुमाम् ॥
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रोबृहस्पतिर्वरुणं धनमश्नुते॥
वैनतेय सोमं पिब सोमं पिबतुवृत्रहा ।
सोमं धनस्य सोमिनोमह्यं ददातुसोमिनः ॥
न क्रोधोन च मात्सर्यं न लोभोनाशुभा मतिः ॥
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥
वर्षन्तुतेविभावरि दिवोअभ्रस्य विद्युतः ।
रोहन्तुसर्वबीजान्यव ब्रह्म द्विषोजहि ॥
पद्मप्रियेपद्मिनि पद्महस्तेपद्मालयेपद्मदलायताक्षि ।
विश्वप्रियेविष्णुमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता हेमकुम्भैः ।
नित्यं सा पद्महस्ता मम वसतुगृहेसर्वमाङ्गल्ययुक्ता ॥
सि॒द्ध॒ल॒क्ष्मीर्मो॑क्षल॒क्ष्मी॒र्ज॒यल॑क्ष्मीस्स॒रस्व॑ती ।
श्रीलक्ष्मीर्व॑रल॒क्ष्मी॒श्च॒ प्र॒सन्ना म॑म स॒र्वदा ॥

वरांकुशौ पाशमभी॑तिमु॒द्रां॒ क॒रैर्वहन्तीं क॑मला॒सनस्थाम् ।
बालार्क कोटि प्रति॑भां त्रि॒णे॒त्रां॒ भ॒जेहमाद्यां ज॑गदी॒श्वरीं ताम् ॥

स॒र्व॒म॒ङ्ग॒लमा॒ङ्गल्ये॑ शि॒वे स॒र्वार्थ॑ साधिके ।
शर॑ण्ये त्र्यम्ब॑के दे॒वि॒ ना॒राय॑णि न॒मोऽस्तु॑ ते ॥
9 سال پیش در تاریخ 1394/11/13 منتشر شده است.
2,560,877 بـار بازدید شده
... بیشتر