PARAMPITA PARAMESWAR BHAJAN | परमपिता परमेश्वर भजन | Vedic Ghosh

Vedic Ghosh
Vedic Ghosh
405.3 هزار بار بازدید - 2 سال پیش - PARAM PITA PARAMESWAR BHAJAN |
PARAM PITA PARAMESWAR BHAJAN | परम पिता परमेश्वर भजन | Vedic Ghosh

[ ।।ओ३म् ।।कृण्वन्तो विश्वमार्य।। ]

🙏 [ ईश्वर स्तुति प्रार्थना उपासना मंत्र ] 🙏
१. ओ३म् विश्वानि देव सवितर्दुरितानि परासुव।
यद् भद्रं तन्न आसुव।।  यजुर्वेद-३०.३
२.ओ३म् हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत्। स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम।।   यजुर्वेद-१३.४
३.ओ३म् य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः। यस्यच्छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम।।   यजुर्वेद-२५.१३
४. ओ३म् यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव। य ईशेsअस्य द्विपदश्चतुश्पदः कस्मै देवाय हविषा विधेम।।   यजुर्वेद-२६.३
५.ओ३म् येन द्यौरुग्रा पृथिवी च दृढा येन स्वः स्तभितं येन नाकः।। योsअन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम।।   यजुर्वेद -३२.६
६.ओ३म् प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव। यत्कामास्ते जुहुमस्तन्नोsअस्तु वयं स्याम पतयो रयीणाम्।।   ऋग्वेद-१०.१२१.१०
७.ओ३म् स नो बन्धुर्जनिता स विधाता धामानि वेद भुवनानि विश्वा। यत्र देवा अमृतमानशानास्तृतीये धामन्नध्यैरयन्त।।   यजुर्वेद-३२.१०
८. ओ३म् अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठान्ते नम उक्तिं विधेम ।।   यजुर्वेद -४०.१६

Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.

Thanks for watching...
#vedicghosh #aryasamaj #bhaktisong
2 سال پیش در تاریخ 1401/03/16 منتشر شده است.
405,375 بـار بازدید شده
... بیشتر