| Pitra Stotram | पितृ स्तोत्र (Pitru Stotra)| श्राद्ध पक्ष में नित्य सुने पितृ स्तोत्र |

Maa Bhuvneshwari
Maa Bhuvneshwari
382 بار بازدید - 9 ماه پیش - Pitra Stotram पितृ स्तोत्र (Pitru
Pitra Stotram पितृ स्तोत्र (Pitru Stotra), पितृ पक्ष में नित्य सुनें, Pitru Stotra With Lyrics, श्राद्ध पक्ष विशेष, रूचि कृत पितृ स्तोत्र, पितरो को प्रसन्न करनेवाला स्तोत्र

पितृ स्त्रोत(Pitra Stotra) के फायदे
1.परिवारिक सुख-सम्रद्धि एवँ शांति
2. स्वस्थ एवँ प्रसन्न
3. पितृ दोष से मुक्ति
4. समस्त मनचाहे कार्य पूर्ण
5. नोकरी एवँ व्यापार में सफलता


अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥

इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान् ॥

मन्वादीनां मुनीन्द्राणां सूर्याचन्द्रमसोस्तथा ।
तान् नमस्याम्यहं सर्वान् पितृनप्सूदधावपि ॥

नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा।
द्यावापृथिवोव्योश्च तथा नमस्यामि कृताञ्जलि: ॥

देवर्षीणां जनितृंश्च सर्वलोकनमस्कृतान् ।
अक्षय्यस्य सदा दातृन् नमस्येsहं कृताञ्जलि: ॥

प्रजापते: कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलि: ॥

नमो गणेभ्य: सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥

सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ॥

अग्रिरूपांस्तथैवान्यान् नमस्यामि पितृनहम् ।
अग्नीषोममयं विश्वं यत एतदशेषत: ॥

ये तु तेजसि ये चैते सोमसूर्याग्निमूर्तय:।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिण: ॥

तेभ्योsखिलेभ्यो योगिभ्य: पितृभ्यो यतमानस:।
नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुज: ॥

pitra stotra
ruchi krit pitra stotra in hindi
ruchi muni krit pitra stotra
shri pitra stotra
ruchi krit pitra stotra
pitru stotra pdf
pitra stotra in hindi
pitra stotra video
pitra stotra ka paath
pitra stotra pdf
pitra stotra path in hindi
पितृ स्तोत्र इन हिंदी
pitra stotra path
pitra stotra download
pitru stotra
पितृ स्तोत्र
pitru stotra hindi
ruchi muni krit pitra stotra in hindi
पित्रु स्तोत्र
पितृस्तोत्र या पितृसूक्त
पितृ स्त्रोत
9 ماه پیش در تاریخ 1402/07/21 منتشر شده است.
382 بـار بازدید شده
... بیشتر