Aditya Hrudayam Stotram | Aditya Hrudayam Stotram Full With Lyrics | आदित्य हृदय स्तोत्र

Ujjwal creator
Ujjwal creator
1.5 هزار بار بازدید - پارسال - Aditya Hrudayam Stotram | Aditya
Aditya Hrudayam Stotram | Aditya Hrudayam Stotram Full With Lyrics | आदित्य हृदय स्तोत्र


Please like share and subscribe kare 😊🙏🏻

Aditya Hrudayam, is a devotional hymn associated with Aditya or the Sun God (Surya) and was recited by the sage Agastya to Rāma on the battlefield before fighting the demon king Rāvana. Agastya teaches Rāma, who is fatigued after the long battle with various warriors of Lanka, the procedure of worshipping the Sun God for strength to defeat the enemy. These verses belong to Yuddha Kända in the Rāmāyana as composed by Agastya and compiled by Vālmiki

श्री आदित्य हृदय स्तोत्र  ( Aditya Hriday Stotram )

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥१॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्। उपगम्याब्रवीद्राममगस्त्यो भगवांस्तदा ॥२॥

राम राम महाबाहो शृणु गुह्यं सनातनम्। येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥ ३ ॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । जयावहं जपं नित्यमक्षयं परमं शिवम् ॥ ४ ॥

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ।।५।।

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्। पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६ ॥

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः । एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः॥ ७ ॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः ॥ ८ ॥

पितरो वसवः साध्या अश्विनौ मरुतो मनुः । वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥ ९ ॥

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥१०॥

हरिदश्वः सहस्रार्चिः सप्तसप्तिमरीचिमान्। तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥११॥

हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः । अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ १२ ॥

व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः। घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥१३॥

आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः । कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४ ॥

नक्षत्रग्रहताराणामधिपो विश्वभावनः । तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते॥१५॥

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः । ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥१६॥

जयाय जय भद्राय हर्यश्वाय नमो नमः । नमो नमः सहस्त्रांशो आदित्याय नमो नमः ॥ १७॥

नम उग्राय वीराय सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते॥१८॥

ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥१९॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥२०॥

तप्तचामीकराभाय हरये विश्वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे॥ २१ ॥

नाशयत्येष वै भूतं तमेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥२२॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः । एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्॥२३॥

देवाश्च क्रतवश्चैव क्रतूनां फलमेव च। यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः॥२४॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥२५॥

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् । एतत्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥२६॥

अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि। एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम्॥२७॥

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा। धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥२८॥

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् । त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९ ॥

रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत्। सर्वयत्नेन महता वृतस्तस्य वधेऽभवत्॥३०॥

अथ रविरवदन्निरीक्ष्य रामं
मुदितमनाः परमं प्रहष्यमाणः । निशिचरपतिसंक्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति ॥ ३१॥

॥ श्री वाल्मीकीये रामायणे युद्धकाण्डे,
अगस्त्यप्रोक्तमादित्यहृदयस्तोत्रं सम्पूर्णम् ॥


Aditya Hrudayam Stotram Full With Lyrics | आदित्य हृदयम | Powerful Mantra From Ramayana | Mantra

search topic
aditya hrudayam stotram
aditya hridaya stotra
aditya hridaya stotram
aditya hridayam
aditya hrudayam
aditya hriday stotra
aditya hridayam stotra
aditya hridaya
aditya stotram
aditya hrudayam stotram in hindi
shree aditya hridaya stotram
aditya hridaya stotra hindi
aditya hridaya stotra benefits
aditya hridaya stotra hindi mein
aditya hriday stotram
aditya stotra
aditya hriday stotra by
aditya
aditya hridaya stotra path
stotram
aditya hrudayam stotram
aditya hrudayam stotram in telugu
aditya hrudayam stotram fast
aditya hrudayam stotram in hindi
aditya hrudayam stotram ms subbulakshmi
aditya hrudayam stotram in kannada
aditya hrudayam stotram in tamil
aditya hrudayam stotram spb
aditya hrudayam stotram benefits
aditya hrudayam stotram chaganti

Social media link👇

https://www.facebook.com/profile.php?...


Copyright Disclaimer Under section 107 of the copyright Act 1976, allowance is made for 'Fair Use'
For purposes such as criticism, comment, news reporting, teaching, scholarship, and research,
Fair use is a permitted by copyright statute that might otherwise be infringing,
Non - profit, educational or personal use tips the balance fair use

#AdityaHrudayam  #आदित्यहृदयम #adityahrudayamstotram
#Powerful Mantra #Devotional Mantra #ujjwalcreator
پارسال در تاریخ 1402/02/09 منتشر شده است.
1,556 بـار بازدید شده
... بیشتر