एकादशमुखि हनुमत्कवचम्। 11 Mukhi Hanumat Kavacham। With Lyrics Acharya Siyaramdas Naiyayik

Acharya Siyaramdas Naiyayik,Vaishnavacharya,
Acharya Siyaramdas Naiyayik,Vaishnavacharya,
718 بار بازدید - 6 ماه پیش - अगस्त्यसंहितोक्तएकादशमुखी हनुमान कवच 11 Mukhi
अगस्त्यसंहितोक्त
एकादशमुखी हनुमान कवच

11 Mukhi Hanuman Kavach With Lyrics Acharya Siyaramdas Naiyayk

इस वीडियो में जो ११ मुखी हनुमान जी का चित्र है। वह जयपुर नरेश की लाइब्रेरी पोथीखाना के चित्र के आधार पर भीलवाड़ा में रेलवे स्टेशन के निकट स्थित पूरणदास की बगीची नामक आश्रम में निर्मित ११मुखी हनुमान जी का है।
(इस वीडियो में एकादशमुखी कवच अंगन्यास करन्यास और हृदयादिन्यासपूर्वक के साथ पूर्णरूप में दिया गया है। पूर्व वीडियो में कुछ अंश टेक्स्ट के छूट गये थे।
इसे स्क्रीनशॉट लेकर साधक पाठ हेतु प्रिंट करवा सकते हैं।)

अगस्त्य संहिता का एकादशमुखी हनुमत्कवच का उपदेश महर्षि अगस्त्य ने अपनी भार्या लोपामुद्रा को दिया है। ये श्रीविद्या की प्रमुख साधिका रही हैं। यह कवच श्रीब्रह्मा जी ने अपने मानसपुत्र ब्रह्मर्षि सनन्दन को बतलाया था। उन्हीं से यह इस लोक में परम्परया प्राप्त हुआ।



अगस्त्यसंहितोक्तम्
अथ श्रीएकादशमुखहनुमत्कवचम्

लोपामुद्रोवाच-
कुम्भोद्भव दयासिन्धो श्रुतं हनुमत: परम्।
यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ।।१।।
दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे।
कवचं वायुपुत्रस्य एकादशमुखात्मन:।।२।।
इत्येवं वचनं श्रुत्वा प्रियाया: प्रश्रयान्वितम्।
वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभु: ।।३।।
अगस्त्य उवाच--
नमस्कृत्वा रामदूतं हनुमन्तं महामतिम्।
ब्रह्मप्रोक्तं तु कवचं शृणु सुन्दरि सादरम्।।४।।
सनन्दनाय सुमहच्चतुराननभाषितम्।
कवचं कामदं दिव्यं सर्वरक्षोनिबर्हणम्।।५।।
सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे।

ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमत:।।६।।
हनुमत्कवचमन्त्रस्य सनन्दन ऋषि: स्मृत:।
प्रसन्नात्मा हनूमांश्च देवतात्र प्रकीर्तिता।।७।।
छन्दोSनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा।
मुख्य: प्राण: शक्तिरिति विनियोग: प्रकीर्तित:।।८।।
सर्वकामार्थसिद्व्यर्थे जप एवमुदीरयेत्।

विनियोग:--
ॐ अस्य धीमत: श्रीएकादशवक्त्र हनुमत्
कवचमन्त्रस्य सनन्दन ऋषि: अनुष्टुप् छन्द:
प्रसन्नात्मा हनूमान् देवता वायुसुतो बीजं
मुख्य: प्राण: शक्ति: सर्वकामार्थसिद्ध्यर्थे
जपे विनियोग:।

ऋष्यादिन्यास-

ॐ सनन्दनाय ऋषये नम: शिरसि।
अनुष्टुप्छन्दसे नमो मुखे ।
प्रसन्नात्महनुमद् देवतायै नमो हृदि।
वायुसुतबीजाय नमो गुह्ये।
मुख्यप्राणशक्तये नम: पादयो:।

करन्यास--

ॐ स्फ्रें बीजं शक्तिधृक् पातुशिरो मे
पवनात्मज:।इत्यङ्गुष्ठाभ्यां नम:।
ॐ क्रौं बीजात्मा नयनयो: पातु मां वानरेश्वर:।
इति तर्जनीभ्यां नम:।
ॐ क्षं बीजरूपी कर्णौ मे सीताशोकविनाशन:।
इति मध्यमाभ्यां नम: ।
ॐ ग्लौं बीजवाच्यो नासां मे लक्ष्मणप्राणदायक:।
इत्यनामिकाभ्यां नम:।
ॐ वं बीजार्थश्च कण्ठं मे अक्षयक्षयकारक:।
इति कनिष्ठिकाभ्यां नम:।
ॐ ऐं बीजवाच्यो हृदयं पातु मे कपिनायक:।
इति करतलकरपृष्ठाभ्यां नमः: ।

हृदयादिन्यास:--

ॐ स्फ्रें बीजंशक्तिधृक् पातु शिरो मे
पवनात्मज:। इति हृदयाय नम:।
ॐ क्रौं बीजात्मा नयनयो: पातु मां वानरेश्वर:।
इति शिरसे स्वाहा।
ॐ क्षं बीजरूपी कर्णौ मे सीताशोकविनाशन:।
इति शिखायै वषट्।
ॐ ग्लौं बीजवाच्यो नासां मे लक्ष्मणप्राणदायक:।
इति कवचाय हुम्।
ॐ वं बीजार्थश्च कण्ठं मे अक्षयक्षयकारक:।
इति नेत्रत्रयाय वौषट्।
ॐ ऐं बीजवाच्यो हृदयं पातु मे कपिनायक:।
इत्यस्त्राय फट्।

दिग्बन्धन

ॐ हुं फट्  प्राच्याम् ( पूर्व)
ॐ हुं फट् आग्नेय्याम् ( आग्नेय कोण)
ॐ हुं फट् दक्षिणस्याम् ( दक्षिण)
ॐ हुं फट् नैर्ऋत्याम् ( नैर्ऋत्य कोण)
ॐ हुं फट् प्रतीच्याम् (पश्चिम)
ॐ हुं फट् वायव्याम् (वायव्यकोण)
ॐ हुं फट् उदीच्यां (उत्तर )
ॐ हुं फट् ईशान्याम् (ईशानकोण)
ॐ हुं फट्  ऊर्ध्वं -(ऊपर)माम्
ॐ हुं फट् अधो (नीचे)माम्

कवच पाठ--

ॐ स्फ्रें बीजं शक्तिधृक् पातु शिरो मे पवनात्मज:।।९।।
क्रौं बीजात्मा नयनयो: पातु मां वानरेश्वर:।
क्षं बीजरूपी कर्णौ मे सीताशोकविनाशन।।१०।।
ग्लौं बीजवाच्यो नासां मे लक्ष्मणप्राणदायक:।
बीजार्थश्च कण्ठं मे अक्षयक्षयकारक:।।११।।
ऐं बीजवाच्यो हृदयं पातु मे कपिनायक: ।
वं बीजकीर्तित: पातु बाहू मे चाञ्जनीसुत:।।१२।।
ह्रां बीजं राक्षसेन्द्रस्य दर्पहा पातु चोदरम्।
ह्सौं बीजमयो मध्यं मे पातु लङ्काविदाहक:।।१३
ह्रीं बीजधरो गुह्यं मे पातु वीरेन्द्रवन्दित:।
रं बीजात्मा सदा पातु चोरू मे वार्धिलङ्घन:।।१४।।
सुग्रीवसचिव: पातु जानुनी मे मनोजव:।
पादौ पादतले पातु द्रोणाचलधरो हरि:।।१५।।
आपादमस्तकं पातु रामदूतो महाबल;।
पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत्।।१६।।
दक्षिणे नारसिंहस्तु नैर्ऋत्यां गणनायक:।
वारुण्यां दिशि मामव्यात् खगवक्त्रो हरीश्वर:।।१७।।
वायव्यां भैरवमुख:कौबेर्यां पातु मां सदा।
क्रोडास्य: पातु मां नित्यमीशान्यां रुद्ररूपधृक्।।१८।।
ऊर्ध्वं हयानन: पातु त्वध: शेषमुखस्तथा।
रामास्य:पातु सर्वत्र सौम्यरूपी महाभुज:।।१९।।

फलश्रुति:--

इत्येवं रामदूतस्य कवचं प्रपठेत् सदा ।
एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ।।२०।।
रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम्।
पुत्रदं धनदं चोग्रशत्रुसङ्घविमर्दनम्।।२१।।
स्वर्गापवर्गद दिव्यं चिन्तितार्थप्रदं शुभम्।
एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते।।२२।।
चत्वारिंशत् सहस्राणि पठेच्छुद्धात्मना नर:।
एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान्।।२३।।
द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात्।
क्रमादेकादशादेवमावर्तनजपात् सुधी: ।।२४।।
वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशय:।
यं यं चिन्तयते कामं तं तं प्राप्नोति पूरुष:।।२५।।
ब्रह्मोदीरतमेतद्धि तवाग्रे कथितं महत्।।२६।।
इत्येवमुक्त्वा कवचं महर्षिस्
तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य‌।
संहृष्टचित्तापि तदा तदीय
पादौ ननामातिमुदा स्वभर्तु:।।२७।।
इति श्रीअगस्त्यसंहितायामेकादशमुखहनुमत्
कवचं सम्पूर्णम्।।

जय श्रीराम जय हनुमान।

--#आचार्यसियारामदासनैयायिक

एकादशमुखी हनुमान कवच। 11 Mukhi Hanuma...
6 ماه پیش در تاریخ 1402/10/18 منتشر شده است.
718 بـار بازدید شده
... بیشتر