Sri Venkatesh Stotram - Embracing the Lord's Divine Mercy | Agam | Govinda

Agam Aggarwal
Agam Aggarwal
78.8 هزار بار بازدید - 2 ماه پیش - Music | Vocals - Agam
Music | Vocals - Agam
(Facebook ~ Facebook: agam.onLogic
Instagram ~ Instagram: agam_onlogic
Twitter - Twitter: agam_onlogic)


Video - Divine Dharohar
(@divinedharohar)
Music Inspired from - ISKCON Bangalore 🤗 (@iskconbangalore)


Sri Venkatesha Stotram describes the supreme position of Lord Srinivasa Govinda and His innumerable transcendental qualities.

It concludes with an ardent prayer to the Lord, seeking his causeless mercy and devotional service.

Devotees sing this hymn during the early morning hours in Vaishnava temples for the pleasure of Lord Govinda. It was popularised by the efforts of Bharat Ratna, M. S. Subbulakshmi in recent years. Today, it is common to hear this hymn along with Venkatesha Suprabhata during the morning in Indian households.

Sri Venkatesha Stotram:

kamalā-kuca-cūcuka-kuṅkumato
niyatāruṇitātula-nīlatano
kamalāyata-locana lokapate
vijayī bhava veṅkaṭa-śailapate (1)

sacaturmukha-ṣaṇmukha-pañcamukha
pramukhākhila-daivata-moulimaṇe
śaraṇāgatavatsala sāranidhe
paripālaya māṁ vṛṣa-śailapate (2)

ativelatayā tava durviṣahair
anuvela-kṛtair aparādha-śataiḥ
bharitaṁ tvaritaṁ vṛṣa-śailapate
parayā kṛpayā paripāhi hare (3)

adhiveṅkaṭa-śailam udāramater
janatābhi-matādhika-dānaratāt
paradevatayā gaditān nigamaiḥ
kamalādayitān na paraṁ kalaye (4)

kalaveṇu-ravāvaśa-gopavadhū-
śatakoṭi-vṛtāt smarakoṭi samāt
prati vallavikābhimatāt sukhadāt
vasudeva-sutān na paraṁ kalaye (5)

abhirāma-guṇākara dāśarathe
jagadeka-dhanurdhara dhīramate
raghunāyaka rāma rameśa vibho
varado bhava deva dayā-jaladhe (6)

avanī-tanayā-kamanīya-karaṁ
rajanīkara-cāru-mukhāmbu-ruham
rajanicara-rāja-tamo-mihiraṁ
mahanīyam ahaṁ raghurāmamaye (7)

sumukhaṁ suhṛdaṁ sulabhaṁ sukhadaṁ
svanujaṁ ca sukhāyam amoghaśaram
apahāya raghūdvaham anyam ahaṁ
na kathaṅcana kaṅcana jātu bhaje (8)

vinā veṅkaṭeśaṁ na nātho na nāthaḥ
sadā veṅkaṭeśaṁ smarāmi smarāmi
hare veṅkaṭeśa prasīda prasīda
priyaṁ veṅkaṭeśa prayaccha prayaccha (9)

ahaṁ dūratas te padāmbhoja-yugma
praṇā-mecchayāgatya sevāṁ karomi
sakṛt sevayā nitya-sevāphalaṁ tvaṁ
prayaccha prayaccha prabho veṅkaṭeśa (10)

ajñāninā mayā doṣān
aśeṣān vihitān hare
kṣamasva tvaṁ kṣamasva tvaṁ
śeṣaśailaśikhāmaṇe (11)
2 ماه پیش در تاریخ 1403/03/06 منتشر شده است.
78,859 بـار بازدید شده
... بیشتر