Upadesa Sahasri 10.1-8 - Unattached like space

yogavedantikrishna
yogavedantikrishna
56 بار بازدید - ماه قبل - दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम्
दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम् । अलेपकं सर्वगतं -यदद्वयं dṛśi-svarūpam gaganopamam param sakrd-vibhātam tvajam ekam akşaram alepakam sarva-gatam yad advayam तदेव चाहं सततं विमुक्त ओम् ॥10.1 tad eva caham satatam vimukta om I am Supreme Brahman which is pure consciousness, like space, always manifest, unborn, one, unchanging, untouched, all-pervasive, non-dual and eternally liberated. दृषिस्तु शुद्धोऽहमविक्रियात्मको न मेऽस्ति कश्चिद् विशयः स्वभावतः । पुरस्तिरश्चोर्ध्वमधश्च सर्वतः dṛşis tu śuddho 'ham avikriyātmako na me 'sti kaścid viśayaḥ svabhāvataḥ puras tiraś cordhvam adhaś ca sarvataḥ सुपूर्णभूमा त्वज आत्मनि स्थितः ॥10.2 supūrņa-bhūmā tvaja ātmani sthitah I am unchanging pure consciousness, possess no objects due to my nature. I am unborn, established in Self and all pervading, in the front, oblique, upward, downward, everywhere. अजोऽमरश्चैव तथाजरोऽमृतः स्वयंप्रभः सर्वगतोऽहमद्वयः । न कारणं कार्यमतीव निर्मलः ajo 'maraś caiva tathājaro 'mṛtaḥ svayam prabhaḥ sarva-gato 'ham advayah na kāraņam kāryam atīva nirmalah सदैव तृप्तश्च ततो विमुक्त ओम् ॥10.3 sadaiva trptaś ca tato vimukta om I am unborn, deathless, ageless, immortal, self-shining, all pervasive, and non-dual. Without cause or effect, extremely pure, ever content, and therefore I am liberated. सुषुप्तजाग्रत्स्वपतश्च दर्शनं न मेऽस्ति किंचित् स्वमिवेह मोहनम् । स्वतश्च तेषां परतो ऽप्यसत्त्वतः suşupta-jāgrat-svapataś ca darśanam na me 'sti kimcit svam iveha mohanam svataś ca teşām parato 'py asattvatah तुरीय एवास्मि सदा दृगद्वयः ॥10.4 turīya evāsmi sadā dṛg-advayah Perception of waking, dream, and sleep, being due to ignorance, are absent for me, because they have no independent existence, nor an existence, depending on the Self. I am the fourth, always non-dual consciousness. शरीरबुद्धीन्द्रियदुःखसंततिर् न मे न चाहं मम निर्विकारतः । असत्त्वहेतोश्च तथैव संततेर् śarīra-buddhīndriya-duḥkha-samtatir na me na cāham mama nirvikārataḥ asattva-hetoś ca tathaiva samtater असत्त्वमस्याः स्वपतो हि दृश्यवत् ॥10.5 asattvam asyāḥ svapato hi dṛśyavat The series of body, intellect and senses, producing pain, are not myself nor mine, because, I am unchanging. This series of body, intellect and senses, is unreal, like what is seen in a dream, because, it has no real cause. इदं तु सत्यं मम नास्ति विक्रिया विकारहेतुर्न हि मेऽद्वयत्वतः । न पुण्यपापे न च मोक्षबन्धने idam tu satyam mama nāsti vikriyā vikāra-hetur na hi me 'dvayatvatah na punya-pāpe na ca mokşa-bandhane न चास्ति वर्णाश्रमताशरीरतः ॥10.6 na cāsti varņāśramatāśarīrataḥ But this is true that, being non-dual and no cause for change, I am not subject to change. I have no good or bad karma, no liberation or bondage, no caste or stage of life, because I have no body. अनादितो निर्गुणतो न कर्म मे फलं च तस्मात् परमोऽहमद्वयः । यथा नभः सर्वगतं न लिप्यते anādito nirguņato na karma me phalam ca tasmāt paramo 'ham advayah yathā nabhaḥ sarva-gatam na lipyate तथा ह्यहं देहगतोऽपि सूक्ष्मतः ॥10.7 tathā hy aham deha-gato 'pi sūkṣmataḥ Being uncreated and attribute-free, I have neither actions nor their results. Therefore, I am the supreme one, without any second. Though in a body, I am not attached, due to my subtleness like the space, which though all pervading, do not get tainted. सदा च भूतेषु समोऽहमीश्वरः क्षराक्षराभ्यां परमो ह्यथोत्तमः । परात्मतत्त्वश्च तथाद्वयोऽपि sadā ca bhūteşu samo 'ham īśvaraḥ kşarākṣarābhyām paramo hy athottamah parātma-tattvas ca tathādvayo 'pi सन् विपर्ययेणाभिवृतस्त्वविद्यया ॥10.8 san viparyayeņābhivṛtas tv avidyayā I am the Lord, dwelling identically in all beings, beyond the changing and unchanging, the highest. Even though I am self of all, non-dual, I am considered otherwise, due to ignorance.
ماه قبل در تاریخ 1403/05/17 منتشر شده است.
56 بـار بازدید شده
... بیشتر