Sri Krishna Ashtottara - 108 Divine Names of Lord Krishna | ISKCON Bangalore

ISKCON Bangalore
ISKCON Bangalore
121.2 هزار بار بازدید - 8 ماه پیش - Listen to the enchanting recitation
Listen to the enchanting recitation of Sri Krishna Ashtottara Shata Namavali, containing 108 auspicious names of Lord Krishna. These divine names are traditionally chanted during Lord Krishna's worship while offering flowers or Tulasi leaves. These sacred names depict Lord Krishna's divine pastimes, remarkable qualities, close association with His beloved devotees, and His spiritual form beyond material attributes.

Sri Parashara Muni, the father of the great Srila Vyasadeva, has given the definition of God
aiśvaryasya samagrasya
vīryasya yaśasaḥ śriyaḥ
jñāna-vairāgyayoś caiva
ṣaṇṇāṁ bhaga itīṅganā
[Vishnu Purana 6.5.47]

The term "Bhagavan" refers to the person who possesses all six opulences in their entirety: wealth, power, fame, wisdom, beauty, and renunciation. This concise yet inclusive definition encapsulates the essence of God or Bhagavan. The etymological interpretation of the word "Bhagavan" itself signifies the one who possesses all opulences (where "bhaga" represents opulences and "van" denotes possession) In Sanskrit, this aspect is represented by the term "Krishna". Thus, Krishna becomes the foremost name for the Supreme Lord, despite having numerous names for Him.

Krishna declares in the Gita10.8
“I am the source of all spiritual and material worlds. Everything emanates from Me. The wise who know this perfectly engage in My devotional service and worship Me with all their hearts.”

As tiny fragments of Krishna, we possess these qualities on a minuscule scale. By understanding our true nature, as given in the Bhagavad-gita, we can experience true happiness, which is eternal and ever-increasing.

1. oṁ śrī kṛṣṇāya namaḥ
2. oṁ kamalā nāthāya namaḥ
3. oṁ vāsudevāya namaḥ
4. oṁ sanātanāya namaḥ
5. oṁ vasudevātmajāya namaḥ
6. oṁ puṇyāya namaḥ
7. oṁ līlā mānuṣa vigrahāya namaḥ
8. oṁ śrīvatsa kaustubha dharāya namaḥ
9. oṁ yaśodā vatsalāya namaḥ
10. oṁ haraye namaḥ
11. oṁ caturbhujātta cakrāsi gadā śaṅkhādyāyudhāya namaḥ
12. oṁ devakī nandanāya namaḥ
13. oṁ śrīśāya namaḥ
14. oṁ nandagopa priyātmajāya namaḥ
15. oṁ yamunāvega saṁhāriṇe namaḥ
16. oṁ balabhadra priyānujāya namaḥ
17. om pūtanā jīvitāpaharāya namaḥ
18.oṁ śakaṭāsura bhañjanāya namaḥ
19. oṁ nanda vraja janānandine namaḥ
20. oṁ saccidānanda vigrahāya namaḥ
21. oṁ navanīta viliptāṅgāya namaḥ
22. oṁ navanīta varāya namaḥ
23. oṁ anaghāya namaḥ
24. oṁ navanīta navāhāriṇe namaḥ
25. oṁ mucukunda prasādakāya namaḥ
26. oṁ ṣoḍaśa strī sahasreśāya namaḥ
27. oṁ tribhaṅgine namaḥ
28. oṁ madhurākṛtaye namaḥ
29. oṁ śuka vāgamṛtābdhīndave namaḥ
30. oṁ govindāya namaḥ
31. oṁ yogināṁ pataye namaḥ
32. oṁ vatsavāṭa carāya namaḥ
33. oṁ anantāya namaḥ
34. oṁ dhenukāsura bhañjanāya namaḥ
35. oṁ tṛṇīkṛta tṛṇāvartāya namaḥ
36. oṁ yamalārjuna bhañjanāya namaḥ
37. oṁ uttāla tāla bhetre namaḥ
38. oṁ gopa gopīśvarāya namaḥ
39. oṁ yogine namaḥ
40. oṁ koṭisūrya samaprabhāya namaḥ
41. oṁ ilāpataye namaḥ
42. oṁ paraṁjyotiṣe namaḥ
43. oṁ yādavendrāya namaḥ
44. oṁ yadūdvahāya namaḥ
45. oṁ vanamāline namaḥ
46. oṁ pītavāsine namaḥ
47. oṁ pārijātāpahārakāya namaḥ
48. oṁ govardhanācaloddhartre namaḥ
49. oṁ gopālāya namaḥ
50. oṁ sarva pālakāya namaḥ
51. oṁ ajāya namaḥ
52. oṁ nirañjanāya namaḥ
53. oṁ kāmajanakāya namaḥ
54. oṁ kañja locanāya namaḥ
55. oṁ madhughne namaḥ
56. oṁ mathurā nāthāya namaḥ
57. oṁ dvārakā nāyakāya namaḥ
58. oṁ baline namaḥ
59. oṁ vṛndāvanānta sañcāriṇe namaḥ
60. oṁ tulasī dāma bhūṣaṇāya namaḥ
61. oṁ syamantaka maṇi hartre namaḥ
62. oṁ nara nārāyaṇātmakāya namaḥ
63. oṁ kubjā kṛṣṇāmbara dharāya namaḥ
64. oṁ māyine namaḥ
65. oṁ parama puruṣāya namaḥ
66. oṁ muṣṭikāsura cāṇūra-malla yuddha viśāradāya namaḥ
67. oṁ saṁsāra vairiṇe namaḥ
68. om kaṁsāraye namaḥ
69. oṁ murāraye namaḥ
70. oṁ narakāntakāya namaḥ
71. oṁ anādi brahmacāriṇe namaḥ
72. oṁ kṛṣṇā vyasana karṣakāya namaḥ
73. oṁ śiśupāla śiraś chetre namaḥ
74. oṁ duryodhana kulāntakāya namaḥ
75. oṁ vidurākrūra varadāya namaḥ
76. oṁ viśvarūpa pradarśakāya namaḥ
77. oṁ satyavāce namaḥ
78. oṁ satya saṅkalpāya namaḥ
79. oṁ satyabhāmā ratāya namaḥ
80. oṁ jayine namaḥ
81. oṁ subhadrā pūrvajāya namaḥ
82. oṁ jiṣṇave namaḥ
83. oṁ bhīṣma muktipradāyakāya namaḥ
84. oṁ jagadgurave namaḥ
85. oṁ jagannāthāya namaḥ
86. oṁ veṇunāda viśāradāya namaḥ
87. oṁ vṛṣabhāsura vidhvaṁsine namaḥ
88. oṁ bāṇāsura karāntakāya namaḥ
89. oṁ yudhiṣṭhira pratiṣṭhātre namaḥ
90. oṁ barhi barhāvataṁsakāya namaḥ
91. oṁ pārtha sārathaye namaḥ
92. oṁ avyaktāya namaḥ
93. oṁ gītāmṛta mahodadhaye namaḥ
94. oṁ kālīya phaṇi māṇikya rañjita śrīpadāmbujāya namaḥ
95. oṁ dāmodarāya namaḥ
96. oṁ yajña bhoktre namaḥ
97. oṁ dānavendra vināśakāya namaḥ
98. oṁ nārāyaṇāya namaḥ
99. oṁ parabrahmaṇe namaḥ
100. oṁ pannagāśana vāhanāya namaḥ
101. oṁ jalakrīḍā samāsakta gopī vastrāpahārakāya namaḥ
102. oṁ puṇya ślokāya namaḥ
103. oṁ tīrthapādāya namaḥ
104. oṁ veda vedyāya namaḥ
105. oṁ dayā nidhaye namaḥ
106. oṁ sarva tīrthātmakāya namaḥ
107. oṁ sarvagraha rūpiṇe namaḥ
108. oṁ parātparāya namaḥ
8 ماه پیش در تاریخ 1402/08/30 منتشر شده است.
121,246 بـار بازدید شده
... بیشتر