Aditya Hrudayam | Kum. Sivasri Skandaprasad | Ratha Saptami

Sivasri Skandaprasad
Sivasri Skandaprasad
73 هزار بار بازدید - 3 سال پیش - Ratha Saptami | Aditya Hrudayam
Ratha Saptami | Aditya Hrudayam | Kum. Sivasri Skandaprasad | ------------------------------------------------------------------------------------------------------------- Subscribe Sivasri Skandaprasad official channel for more videos Please watch the videos till the end. Follow: On Instagram - @art_sivasri- www.instagram.com/art_sivasri/ On Facebook - www.facebook.com/artsivasri On Twitter - twitter.com/artsivasri?lang=en --------------------------------------------------------------------------------------------------- Credits - Video, Audio and Post production - Studio Impression ----------------------------------------------------------------------------------------------------- ADITYA HRUDAYAM tatō yuddha pariśrāntaṃ samarē chintayā sthitam । rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥ daivataiścha samāgamya draṣṭumabhyāgatō raṇam । upāgamyā-bravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥ rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam । yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥ āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam । jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥ sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam । chintāśōka praśamanaṃ āyurvardhana muttamam ॥ 5 ॥ raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam । pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram ॥ 6 ॥ sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ । ēṣa dēvāsura gaṇān lōkān pāti gabhastibhiḥ ॥ 7 ॥ ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ । mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ ॥ 8 ॥ pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ । vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ॥ 9 ॥ ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān । suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ ॥ 10 ॥ haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān । timirōnmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakōṃ'śumān ॥ 11 ॥ hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ । agnigarbhō'ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥ vyōmanātha stamōbhēdī ṛgyajuḥsāma-pāragaḥ । ghanāvṛṣṭi rapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ ॥ 13 ॥ ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ । kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ ॥ 14 ॥ nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ । tējasāmapi tējasvī dvādaśātman-namō'stu tē ॥ 15 ॥ namaḥ pūrvāya girayē paśchimāyādrayē namaḥ । jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ ॥ 16 ॥ jayāya jayabhadrāya haryaśvāya namō namaḥ । namō namaḥ sahasrāṃśō ādityāya namō namaḥ ॥ 17 ॥ nama ugrāya vīrāya sāraṅgāya namō namaḥ । namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ ॥ 18 ॥ brahmēśānāchyutēśāya sūryāyāditya-varchasē । bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ ॥ 19 ॥ tamōghnāya himaghnāya śatrughnāyā mitātmanē । kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ ॥ 20 ॥ tapta chāmīkarābhāya vahnayē viśvakarmaṇē । namastamō'bhi nighnāya ruchayē lōkasākṣiṇē ॥ 21 ॥ nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ । pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ ॥ 22 ॥ ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ । ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām ॥ 23 ॥ vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha । yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ॥ 24 ॥ phalaśrutiḥ ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha । kīrtayan puruṣaḥ kaśchinnāvaśīdati rāghava ॥ 25 ॥ pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim । ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi ॥ 26 ॥ asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi । ēvamuktvā tadāgastyō jagāma cha yathāgatam ॥ 27 ॥ ētachChrutvā mahātējāḥ naṣṭaśōkō'bhavat-tadā । dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān ॥ 28 ॥ ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān । trirāchamya śuchirbhūtvā dhanurādāya vīryavān ॥ 29 ॥ rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat । sarvayatnēna mahatā vadhē tasya dhṛtō'bhavat ॥ 30 ॥ adha raviravadannirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ । niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti ॥ 31 ॥ ityārṣē śrīmadrāmāyaṇē vālmikīyē ādikāvyē yuddhakāṇḍē pañchādhika śatatamaḥ sargaḥ ॥ -------------------------------------------------------------------------------------------------------------------------------
3 سال پیش در تاریخ 1400/11/18 منتشر شده است.
73,003 بـار بازدید شده
... بیشتر