श्री कपाल भैरव कवच । Vidhan Gangwal

Mahakaal Ka Sewak
Mahakaal Ka Sewak
1.3 میلیون بار بازدید - پارسال - Subscribe to the origina music
Subscribe to the origina music vhannl of mahakaa ka sewak - @shridhananjaytiwari


Song - Kapaal Bhairav Kawach
Lyrics - Dhananjay Tiwari

Music - Vidhan Gangwal
Programmed by - Ansuman das
Additional programming - Sarvagya Jain
Recorded at - Ampstudio
Vocals - Vidhan Gangwal
Vocals recorded by Sebastian Fernando.



श्री कपाल भैरव कवच

श्री गणेशाय नमः
श्री भैरवाय नमः

एकदा पाषाणसीनं भैरवं काल भैरवं पप्रक्ष भैरविनाथम श्याममेघवर्ण प्रभो
।। भैरवी ऊवाच ।। भगवनदेवदेवेश रुद्रअंशं जगत्गुरुं तंत्र मंत्राण् पीडानाम् केन् रक्षा भवेद भव: ।। संग्रामे संकटे घोरे भूतप्रेतादी के भए: ।। विषम कर्म विनाशार्थम चेतसाम दुःख भागीनाम।।

भैरव ऊवाच-श्रुणु देवी प्रवक्ष्यामी कलौ सर्वेष्टसाधनम सर्व दुष्टादि रक्षार्थम प्रगटम कपालनाथ । कवचं मम अनुजस्य कपालअंशस्य धीमती: ।। गुह्यम ते संप्रवक्षयामि विशेषरूप तु सुन्दरी ।। ॐ अस्य श्री कपालभैरव कवच मंत्रस्य श्री काल भैरव ऋषि: ।अनुष्टुपछंद: ।। श्री महाकपाल भैरव देवता ।कालानुजं इति बीजम । ॐ रुद्रात्मजं इति शक्ति: । ॐ के किं क्रील इति कवचं। ॐ फट स्वाहा इति कीलकं। कं बीजं । मम सकलकार्य सिध्यर्थे सर्व शत्रु नाश्यार्थे जपे विनियोग:।

करन्यास-ॐ के अंगुष्ठाभ्यां नम:
           ॐ कं तर्जनीभ्याम नमः
           ॐ रैं मध्यमाभ्याम नमः
           ॐ रं अनामिकाभ्याम नमः
           ॐ भ्रैं कनिष्ठिकाभ्याम नम:
           ॐ भं करतलकर पृष्ठाभ्याम नम:

हृदयादिअंगन्यास-ॐ रुद्रात्मजं हृदयाय नमः। ॐ महाकपालभैरव देवता शिरसे स्वाहा। ॐ गजाधीश्वराय शिखायै वौषट। ॐ काल भैरव अनुजाय कवचाय हुं। ॐ ब्रह्मकपालअंशाय नेत्रत्रयाय वषट। ॐ भैरविनाथाय अस्तराय फट।


कालांशाय विद्महे रुद्रअंशाय धीमहि तन्नो कपाल भैरव प्रचोदयात् ॐ किं फट ।।

इति दिग्बंध:

ॐ ध्यायेद् भैरव महाभैरव त्रिनेत्रां कालरूपीणे ।
चतुर्भुजां भयाक्रांतां पूर्ण चंद्र विभूषितां ।१।

वज्रांगं भूतनायकम सर्वा गणाधीश्वर: ।
स्वर्णकांत मणि धारिणं द्विभुजं कृत नमस्कारं ।२।

वामहस्ते महावज्रं सर्व पाप हरंपरं ।
वायव्यस्य: अधीश्वरं वनदे कपाल भैरवं ।३।

श्याम वर्ण मेघ कांतिं भयमुक्त करोति मे ।
भरनी मुद्रिका देव धार्यन्तम महाप्रभुं ।४।

श्री शंकर हृदयानंदं सर्व भक्त महिरुहं ।
अभयम वरदम दे माम कलये कालात्मजमं ।५।

अपराजित नमस्तेस्तु नमस्ते अघोरी पूजित: ।
कृपावलंबन् करोती मे सिद्धिर्भवतु मे सदा ।६।

भूताँगं नागयज्ञोंपवितं  मुंडमाला विभूषिताम ।
वरमुद्रा अभयमुद्रा सर्पमुद्रा च धारिणम ।७।

महाकपालधीश्वर देवों सर्व मुक्तोपि कारक: ।
काल भैरव मुकुटभूषण: वन्दे कपाल भैरवं ।८।

भूताधीश्वर: नमस्तुभ्यम कालकपाल नमो नमः।
प्रेतनाथं नमस्तुभ्यम मृत्यु मृत्यं नमो नमः ।९।

भूतेश्वरम महतेजं सर्व अस्त्र हरं देव: ।
कृष्णामबरादी मुकुटै रूप शोभिताँगं ।१०।

अथ मंत्र उच्यते

ॐ के कं क्रं क्रौं क्रौन् श्नू: श्न: श:

ॐ के कं महाबलाय महाभैरवाय महाकपाल भैरवाय भूत प्रेत पिशाच डाकिनी शाकिनी पिशाचिनी यक्षिणी पूतना मारी महामारी यक्ष बेताल राक्षस सर्वदुष्ट ग्रह क्षणेन हन हन भंज भंज पच पच दह दह मार मार महामाहेश्वर महरूद्रावतार कं फट् स्वाहा: ।

ॐ नमों महाकपाल देवताय सर्वदुष्टजनमुख स्तंभ स्तंभ कुरु कुरु श्नू: श्न: श: ठ: ठ: ठ: फट स्वाहा: ।

ॐ कं कं कं भीषण रण देवता परकृत दुष्टयंत्र: मंत्र: तंत्र: जंत्र: भूत भविष्य वर्तमान: दूरस्थान निकटस्थान ज्ञातस्थान अज्ञातस्थान सर्व दुष्ट दुर्बुद्धि बलानि उच्चाटय उच्चाटय परबल क्षोभय क्षोभय मम देही देही स्वाहा: ।

ॐ भैरव सिद्धं कं कं कं कं कं स्वाहा: ।

ॐ नमों भैरवाय सर्व ब्रह्मांड सर्व ग्रह सर्वाकाशगंगा  सर्व भूतमंडल: प्रेतमंडल: पिशाचमंडल: डाकिनीमंडल: शाकिनीमंडल: हाकिनिमंडल: यमराजमंडल: इंद्रमंडल: अग्निमंडल: वायुमंडल: भूमिमंडल: आकाशमंडल: नवग्रहमंडल: यंत्रमंडल: तंत्रमंडल: मंत्रमंडल: जंत्रमंडल: नागमंडल: गंधर्वमंडल: यक्षमंडल: किन्नरमंडल: ब्रह्मराक्षसमंडल: शोषय शोषय दह दह  क्षीण कुरु कुरु क्रुम फट स्वाहा: ।

ॐ नमों कपालमहाभैरवाय कालभैरव अनुजाय मम सर्व पीड़ा हर हर सर्वपापदृष्टि भस्म भस्म महाकाली आज्ञेन स्फ़ुर स्फ़ुर प्रस्फुर प्रस्फ़ुर फट स्वाहा ।

श्रीमहाकाल ऊवाच

भैरव पूर्वतः पातु दक्षिणे रुद्रात्मज: ।
पश्चिम: कालानुज: उत्तरे गजनाथया ।१।

वज्र स्थापयंतु नैरृत्ये पाशं तु वयाव्ये च ।
दंड स्थित्यंतु आग्नेयं स्वगजं इशान्यं तथा ।२।

मूर्ध्व्म रक्षतु भीमाय ऊर्धव्म रक्षतु उग्राय ।
वज्रधारी ललाटे तु पाश्म मे रक्ष हृदयाय ।३।

नासिकां रक्ष क्रोधाय त्रिनेत्राम असिताँग च ।
उर्धवोष्ठम रक्ष चंडाय प्रचण्डम रक्ष अधरं मं ।४।

मस्तकं रक्ष भूताय प्रेतानाम रक्ष कर्णिकां ।
उन्मत्त रक्ष कंठदेशे भीषणम वक्षं तथा ।५।

भुजौ रक्ष महाभैरवी कालीचांगलिषु च ।
वेताली रक्ष मम उदरे पृष्ठदेशे तु भूतनी ।६।

इदं कवचं पठित्वा तु महकवचं पठेन्नर: ।
सऐव मनस: श्रेष्ठ: भुक्ति मुक्ति च विंदते ।७।

मेष राशिं गतं भरनी अग्नि मध्ये पठेत्यदि ।
सर्वरोग हरे भैरव महासिद्धिर् भवे ध्रुवं ।८।

तुरियसंध्या जले स्थित्वा दशवारं पठेद्यदि ।
क्षयापस्मार कुष्ठादि भीषण ज्वरविनाशनं ।९।

संकल्पेन कृतं मन: शतास्ट वार पठे नित्यं ।
राजभोग वरे देवस्य: अंतकाले मोक्षं गते ।१०।



इति श्री काल भैरव प्रोक्तं कपाल भैरव कवचं सम्पूर्णं ।।
پارسال در تاریخ 1402/03/03 منتشر شده است.
1,314,892 بـار بازدید شده
... بیشتر